Declension table of ?dakṣiṇajānvakna

Deva

NeuterSingularDualPlural
Nominativedakṣiṇajānvaknam dakṣiṇajānvakne dakṣiṇajānvaknāni
Vocativedakṣiṇajānvakna dakṣiṇajānvakne dakṣiṇajānvaknāni
Accusativedakṣiṇajānvaknam dakṣiṇajānvakne dakṣiṇajānvaknāni
Instrumentaldakṣiṇajānvaknena dakṣiṇajānvaknābhyām dakṣiṇajānvaknaiḥ
Dativedakṣiṇajānvaknāya dakṣiṇajānvaknābhyām dakṣiṇajānvaknebhyaḥ
Ablativedakṣiṇajānvaknāt dakṣiṇajānvaknābhyām dakṣiṇajānvaknebhyaḥ
Genitivedakṣiṇajānvaknasya dakṣiṇajānvaknayoḥ dakṣiṇajānvaknānām
Locativedakṣiṇajānvakne dakṣiṇajānvaknayoḥ dakṣiṇajānvakneṣu

Compound dakṣiṇajānvakna -

Adverb -dakṣiṇajānvaknam -dakṣiṇajānvaknāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria