Declension table of ?dakṣiṇadvārika

Deva

NeuterSingularDualPlural
Nominativedakṣiṇadvārikam dakṣiṇadvārike dakṣiṇadvārikāṇi
Vocativedakṣiṇadvārika dakṣiṇadvārike dakṣiṇadvārikāṇi
Accusativedakṣiṇadvārikam dakṣiṇadvārike dakṣiṇadvārikāṇi
Instrumentaldakṣiṇadvārikeṇa dakṣiṇadvārikābhyām dakṣiṇadvārikaiḥ
Dativedakṣiṇadvārikāya dakṣiṇadvārikābhyām dakṣiṇadvārikebhyaḥ
Ablativedakṣiṇadvārikāt dakṣiṇadvārikābhyām dakṣiṇadvārikebhyaḥ
Genitivedakṣiṇadvārikasya dakṣiṇadvārikayoḥ dakṣiṇadvārikāṇām
Locativedakṣiṇadvārike dakṣiṇadvārikayoḥ dakṣiṇadvārikeṣu

Compound dakṣiṇadvārika -

Adverb -dakṣiṇadvārikam -dakṣiṇadvārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria