Declension table of ?dakṣiṇadvārika

Deva

MasculineSingularDualPlural
Nominativedakṣiṇadvārikaḥ dakṣiṇadvārikau dakṣiṇadvārikāḥ
Vocativedakṣiṇadvārika dakṣiṇadvārikau dakṣiṇadvārikāḥ
Accusativedakṣiṇadvārikam dakṣiṇadvārikau dakṣiṇadvārikān
Instrumentaldakṣiṇadvārikeṇa dakṣiṇadvārikābhyām dakṣiṇadvārikaiḥ dakṣiṇadvārikebhiḥ
Dativedakṣiṇadvārikāya dakṣiṇadvārikābhyām dakṣiṇadvārikebhyaḥ
Ablativedakṣiṇadvārikāt dakṣiṇadvārikābhyām dakṣiṇadvārikebhyaḥ
Genitivedakṣiṇadvārikasya dakṣiṇadvārikayoḥ dakṣiṇadvārikāṇām
Locativedakṣiṇadvārike dakṣiṇadvārikayoḥ dakṣiṇadvārikeṣu

Compound dakṣiṇadvārika -

Adverb -dakṣiṇadvārikam -dakṣiṇadvārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria