Declension table of ?dakṣiṇadhurīṇā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇadhurīṇā dakṣiṇadhurīṇe dakṣiṇadhurīṇāḥ
Vocativedakṣiṇadhurīṇe dakṣiṇadhurīṇe dakṣiṇadhurīṇāḥ
Accusativedakṣiṇadhurīṇām dakṣiṇadhurīṇe dakṣiṇadhurīṇāḥ
Instrumentaldakṣiṇadhurīṇayā dakṣiṇadhurīṇābhyām dakṣiṇadhurīṇābhiḥ
Dativedakṣiṇadhurīṇāyai dakṣiṇadhurīṇābhyām dakṣiṇadhurīṇābhyaḥ
Ablativedakṣiṇadhurīṇāyāḥ dakṣiṇadhurīṇābhyām dakṣiṇadhurīṇābhyaḥ
Genitivedakṣiṇadhurīṇāyāḥ dakṣiṇadhurīṇayoḥ dakṣiṇadhurīṇānām
Locativedakṣiṇadhurīṇāyām dakṣiṇadhurīṇayoḥ dakṣiṇadhurīṇāsu

Adverb -dakṣiṇadhurīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria