Declension table of ?dakṣiṇadhurīṇa

Deva

MasculineSingularDualPlural
Nominativedakṣiṇadhurīṇaḥ dakṣiṇadhurīṇau dakṣiṇadhurīṇāḥ
Vocativedakṣiṇadhurīṇa dakṣiṇadhurīṇau dakṣiṇadhurīṇāḥ
Accusativedakṣiṇadhurīṇam dakṣiṇadhurīṇau dakṣiṇadhurīṇān
Instrumentaldakṣiṇadhurīṇena dakṣiṇadhurīṇābhyām dakṣiṇadhurīṇaiḥ dakṣiṇadhurīṇebhiḥ
Dativedakṣiṇadhurīṇāya dakṣiṇadhurīṇābhyām dakṣiṇadhurīṇebhyaḥ
Ablativedakṣiṇadhurīṇāt dakṣiṇadhurīṇābhyām dakṣiṇadhurīṇebhyaḥ
Genitivedakṣiṇadhurīṇasya dakṣiṇadhurīṇayoḥ dakṣiṇadhurīṇānām
Locativedakṣiṇadhurīṇe dakṣiṇadhurīṇayoḥ dakṣiṇadhurīṇeṣu

Compound dakṣiṇadhurīṇa -

Adverb -dakṣiṇadhurīṇam -dakṣiṇadhurīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria