Declension table of ?dakṣiṇāśroṇi

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāśroṇiḥ dakṣiṇāśroṇī dakṣiṇāśroṇayaḥ
Vocativedakṣiṇāśroṇe dakṣiṇāśroṇī dakṣiṇāśroṇayaḥ
Accusativedakṣiṇāśroṇim dakṣiṇāśroṇī dakṣiṇāśroṇīḥ
Instrumentaldakṣiṇāśroṇyā dakṣiṇāśroṇibhyām dakṣiṇāśroṇibhiḥ
Dativedakṣiṇāśroṇyai dakṣiṇāśroṇaye dakṣiṇāśroṇibhyām dakṣiṇāśroṇibhyaḥ
Ablativedakṣiṇāśroṇyāḥ dakṣiṇāśroṇeḥ dakṣiṇāśroṇibhyām dakṣiṇāśroṇibhyaḥ
Genitivedakṣiṇāśroṇyāḥ dakṣiṇāśroṇeḥ dakṣiṇāśroṇyoḥ dakṣiṇāśroṇīnām
Locativedakṣiṇāśroṇyām dakṣiṇāśroṇau dakṣiṇāśroṇyoḥ dakṣiṇāśroṇiṣu

Compound dakṣiṇāśroṇi -

Adverb -dakṣiṇāśroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria