Declension table of ?dakṣiṇāśārati

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāśāratiḥ dakṣiṇāśāratī dakṣiṇāśāratayaḥ
Vocativedakṣiṇāśārate dakṣiṇāśāratī dakṣiṇāśāratayaḥ
Accusativedakṣiṇāśāratim dakṣiṇāśāratī dakṣiṇāśāratīḥ
Instrumentaldakṣiṇāśāratyā dakṣiṇāśāratibhyām dakṣiṇāśāratibhiḥ
Dativedakṣiṇāśāratyai dakṣiṇāśārataye dakṣiṇāśāratibhyām dakṣiṇāśāratibhyaḥ
Ablativedakṣiṇāśāratyāḥ dakṣiṇāśārateḥ dakṣiṇāśāratibhyām dakṣiṇāśāratibhyaḥ
Genitivedakṣiṇāśāratyāḥ dakṣiṇāśārateḥ dakṣiṇāśāratyoḥ dakṣiṇāśāratīnām
Locativedakṣiṇāśāratyām dakṣiṇāśāratau dakṣiṇāśāratyoḥ dakṣiṇāśāratiṣu

Compound dakṣiṇāśārati -

Adverb -dakṣiṇāśārati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria