Declension table of ?dakṣiṇāśāpati

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāśāpatiḥ dakṣiṇāśāpatī dakṣiṇāśāpatayaḥ
Vocativedakṣiṇāśāpate dakṣiṇāśāpatī dakṣiṇāśāpatayaḥ
Accusativedakṣiṇāśāpatim dakṣiṇāśāpatī dakṣiṇāśāpatīn
Instrumentaldakṣiṇāśāpatinā dakṣiṇāśāpatibhyām dakṣiṇāśāpatibhiḥ
Dativedakṣiṇāśāpataye dakṣiṇāśāpatibhyām dakṣiṇāśāpatibhyaḥ
Ablativedakṣiṇāśāpateḥ dakṣiṇāśāpatibhyām dakṣiṇāśāpatibhyaḥ
Genitivedakṣiṇāśāpateḥ dakṣiṇāśāpatyoḥ dakṣiṇāśāpatīnām
Locativedakṣiṇāśāpatau dakṣiṇāśāpatyoḥ dakṣiṇāśāpatiṣu

Compound dakṣiṇāśāpati -

Adverb -dakṣiṇāśāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria