Declension table of ?dakṣiṇāśā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāśā dakṣiṇāśe dakṣiṇāśāḥ
Vocativedakṣiṇāśe dakṣiṇāśe dakṣiṇāśāḥ
Accusativedakṣiṇāśām dakṣiṇāśe dakṣiṇāśāḥ
Instrumentaldakṣiṇāśayā dakṣiṇāśābhyām dakṣiṇāśābhiḥ
Dativedakṣiṇāśāyai dakṣiṇāśābhyām dakṣiṇāśābhyaḥ
Ablativedakṣiṇāśāyāḥ dakṣiṇāśābhyām dakṣiṇāśābhyaḥ
Genitivedakṣiṇāśāyāḥ dakṣiṇāśayoḥ dakṣiṇāśānām
Locativedakṣiṇāśāyām dakṣiṇāśayoḥ dakṣiṇāśāsu

Adverb -dakṣiṇāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria