Declension table of ?dakṣiṇāyanā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāyanā dakṣiṇāyane dakṣiṇāyanāḥ
Vocativedakṣiṇāyane dakṣiṇāyane dakṣiṇāyanāḥ
Accusativedakṣiṇāyanām dakṣiṇāyane dakṣiṇāyanāḥ
Instrumentaldakṣiṇāyanayā dakṣiṇāyanābhyām dakṣiṇāyanābhiḥ
Dativedakṣiṇāyanāyai dakṣiṇāyanābhyām dakṣiṇāyanābhyaḥ
Ablativedakṣiṇāyanāyāḥ dakṣiṇāyanābhyām dakṣiṇāyanābhyaḥ
Genitivedakṣiṇāyanāyāḥ dakṣiṇāyanayoḥ dakṣiṇāyanānām
Locativedakṣiṇāyanāyām dakṣiṇāyanayoḥ dakṣiṇāyanāsu

Adverb -dakṣiṇāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria