Declension table of dakṣiṇāyana

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāyanaḥ dakṣiṇāyanau dakṣiṇāyanāḥ
Vocativedakṣiṇāyana dakṣiṇāyanau dakṣiṇāyanāḥ
Accusativedakṣiṇāyanam dakṣiṇāyanau dakṣiṇāyanān
Instrumentaldakṣiṇāyanena dakṣiṇāyanābhyām dakṣiṇāyanaiḥ dakṣiṇāyanebhiḥ
Dativedakṣiṇāyanāya dakṣiṇāyanābhyām dakṣiṇāyanebhyaḥ
Ablativedakṣiṇāyanāt dakṣiṇāyanābhyām dakṣiṇāyanebhyaḥ
Genitivedakṣiṇāyanasya dakṣiṇāyanayoḥ dakṣiṇāyanānām
Locativedakṣiṇāyane dakṣiṇāyanayoḥ dakṣiṇāyaneṣu

Compound dakṣiṇāyana -

Adverb -dakṣiṇāyanam -dakṣiṇāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria