Declension table of ?dakṣiṇāvatā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāvatā dakṣiṇāvate dakṣiṇāvatāḥ
Vocativedakṣiṇāvate dakṣiṇāvate dakṣiṇāvatāḥ
Accusativedakṣiṇāvatām dakṣiṇāvate dakṣiṇāvatāḥ
Instrumentaldakṣiṇāvatayā dakṣiṇāvatābhyām dakṣiṇāvatābhiḥ
Dativedakṣiṇāvatāyai dakṣiṇāvatābhyām dakṣiṇāvatābhyaḥ
Ablativedakṣiṇāvatāyāḥ dakṣiṇāvatābhyām dakṣiṇāvatābhyaḥ
Genitivedakṣiṇāvatāyāḥ dakṣiṇāvatayoḥ dakṣiṇāvatānām
Locativedakṣiṇāvatāyām dakṣiṇāvatayoḥ dakṣiṇāvatāsu

Adverb -dakṣiṇāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria