Declension table of ?dakṣiṇāvat

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāvat dakṣiṇāvantī dakṣiṇāvatī dakṣiṇāvanti
Vocativedakṣiṇāvat dakṣiṇāvantī dakṣiṇāvatī dakṣiṇāvanti
Accusativedakṣiṇāvat dakṣiṇāvantī dakṣiṇāvatī dakṣiṇāvanti
Instrumentaldakṣiṇāvatā dakṣiṇāvadbhyām dakṣiṇāvadbhiḥ
Dativedakṣiṇāvate dakṣiṇāvadbhyām dakṣiṇāvadbhyaḥ
Ablativedakṣiṇāvataḥ dakṣiṇāvadbhyām dakṣiṇāvadbhyaḥ
Genitivedakṣiṇāvataḥ dakṣiṇāvatoḥ dakṣiṇāvatām
Locativedakṣiṇāvati dakṣiṇāvatoḥ dakṣiṇāvatsu

Adverb -dakṣiṇāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria