Declension table of ?dakṣiṇāvat

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāvān dakṣiṇāvantau dakṣiṇāvantaḥ
Vocativedakṣiṇāvan dakṣiṇāvantau dakṣiṇāvantaḥ
Accusativedakṣiṇāvantam dakṣiṇāvantau dakṣiṇāvataḥ
Instrumentaldakṣiṇāvatā dakṣiṇāvadbhyām dakṣiṇāvadbhiḥ
Dativedakṣiṇāvate dakṣiṇāvadbhyām dakṣiṇāvadbhyaḥ
Ablativedakṣiṇāvataḥ dakṣiṇāvadbhyām dakṣiṇāvadbhyaḥ
Genitivedakṣiṇāvataḥ dakṣiṇāvatoḥ dakṣiṇāvatām
Locativedakṣiṇāvati dakṣiṇāvatoḥ dakṣiṇāvatsu

Compound dakṣiṇāvat -

Adverb -dakṣiṇāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria