Declension table of ?dakṣiṇāvartikā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāvartikā dakṣiṇāvartike dakṣiṇāvartikāḥ
Vocativedakṣiṇāvartike dakṣiṇāvartike dakṣiṇāvartikāḥ
Accusativedakṣiṇāvartikām dakṣiṇāvartike dakṣiṇāvartikāḥ
Instrumentaldakṣiṇāvartikayā dakṣiṇāvartikābhyām dakṣiṇāvartikābhiḥ
Dativedakṣiṇāvartikāyai dakṣiṇāvartikābhyām dakṣiṇāvartikābhyaḥ
Ablativedakṣiṇāvartikāyāḥ dakṣiṇāvartikābhyām dakṣiṇāvartikābhyaḥ
Genitivedakṣiṇāvartikāyāḥ dakṣiṇāvartikayoḥ dakṣiṇāvartikānām
Locativedakṣiṇāvartikāyām dakṣiṇāvartikayoḥ dakṣiṇāvartikāsu

Adverb -dakṣiṇāvartikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria