Declension table of ?dakṣiṇāvartakī

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāvartakī dakṣiṇāvartakyau dakṣiṇāvartakyaḥ
Vocativedakṣiṇāvartaki dakṣiṇāvartakyau dakṣiṇāvartakyaḥ
Accusativedakṣiṇāvartakīm dakṣiṇāvartakyau dakṣiṇāvartakīḥ
Instrumentaldakṣiṇāvartakyā dakṣiṇāvartakībhyām dakṣiṇāvartakībhiḥ
Dativedakṣiṇāvartakyai dakṣiṇāvartakībhyām dakṣiṇāvartakībhyaḥ
Ablativedakṣiṇāvartakyāḥ dakṣiṇāvartakībhyām dakṣiṇāvartakībhyaḥ
Genitivedakṣiṇāvartakyāḥ dakṣiṇāvartakyoḥ dakṣiṇāvartakīnām
Locativedakṣiṇāvartakyām dakṣiṇāvartakyoḥ dakṣiṇāvartakīṣu

Compound dakṣiṇāvartaki - dakṣiṇāvartakī -

Adverb -dakṣiṇāvartaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria