Declension table of ?dakṣiṇāvartaka

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāvartakam dakṣiṇāvartake dakṣiṇāvartakāni
Vocativedakṣiṇāvartaka dakṣiṇāvartake dakṣiṇāvartakāni
Accusativedakṣiṇāvartakam dakṣiṇāvartake dakṣiṇāvartakāni
Instrumentaldakṣiṇāvartakena dakṣiṇāvartakābhyām dakṣiṇāvartakaiḥ
Dativedakṣiṇāvartakāya dakṣiṇāvartakābhyām dakṣiṇāvartakebhyaḥ
Ablativedakṣiṇāvartakāt dakṣiṇāvartakābhyām dakṣiṇāvartakebhyaḥ
Genitivedakṣiṇāvartakasya dakṣiṇāvartakayoḥ dakṣiṇāvartakānām
Locativedakṣiṇāvartake dakṣiṇāvartakayoḥ dakṣiṇāvartakeṣu

Compound dakṣiṇāvartaka -

Adverb -dakṣiṇāvartakam -dakṣiṇāvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria