Declension table of ?dakṣiṇāvartā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāvartā dakṣiṇāvarte dakṣiṇāvartāḥ
Vocativedakṣiṇāvarte dakṣiṇāvarte dakṣiṇāvartāḥ
Accusativedakṣiṇāvartām dakṣiṇāvarte dakṣiṇāvartāḥ
Instrumentaldakṣiṇāvartayā dakṣiṇāvartābhyām dakṣiṇāvartābhiḥ
Dativedakṣiṇāvartāyai dakṣiṇāvartābhyām dakṣiṇāvartābhyaḥ
Ablativedakṣiṇāvartāyāḥ dakṣiṇāvartābhyām dakṣiṇāvartābhyaḥ
Genitivedakṣiṇāvartāyāḥ dakṣiṇāvartayoḥ dakṣiṇāvartānām
Locativedakṣiṇāvartāyām dakṣiṇāvartayoḥ dakṣiṇāvartāsu

Adverb -dakṣiṇāvartam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria