Declension table of ?dakṣiṇāvarta

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāvartam dakṣiṇāvarte dakṣiṇāvartāni
Vocativedakṣiṇāvarta dakṣiṇāvarte dakṣiṇāvartāni
Accusativedakṣiṇāvartam dakṣiṇāvarte dakṣiṇāvartāni
Instrumentaldakṣiṇāvartena dakṣiṇāvartābhyām dakṣiṇāvartaiḥ
Dativedakṣiṇāvartāya dakṣiṇāvartābhyām dakṣiṇāvartebhyaḥ
Ablativedakṣiṇāvartāt dakṣiṇāvartābhyām dakṣiṇāvartebhyaḥ
Genitivedakṣiṇāvartasya dakṣiṇāvartayoḥ dakṣiṇāvartānām
Locativedakṣiṇāvarte dakṣiṇāvartayoḥ dakṣiṇāvarteṣu

Compound dakṣiṇāvarta -

Adverb -dakṣiṇāvartam -dakṣiṇāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria