Declension table of ?dakṣiṇāvacarā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāvacarā dakṣiṇāvacare dakṣiṇāvacarāḥ
Vocativedakṣiṇāvacare dakṣiṇāvacare dakṣiṇāvacarāḥ
Accusativedakṣiṇāvacarām dakṣiṇāvacare dakṣiṇāvacarāḥ
Instrumentaldakṣiṇāvacarayā dakṣiṇāvacarābhyām dakṣiṇāvacarābhiḥ
Dativedakṣiṇāvacarāyai dakṣiṇāvacarābhyām dakṣiṇāvacarābhyaḥ
Ablativedakṣiṇāvacarāyāḥ dakṣiṇāvacarābhyām dakṣiṇāvacarābhyaḥ
Genitivedakṣiṇāvacarāyāḥ dakṣiṇāvacarayoḥ dakṣiṇāvacarāṇām
Locativedakṣiṇāvacarāyām dakṣiṇāvacarayoḥ dakṣiṇāvacarāsu

Adverb -dakṣiṇāvacaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria