Declension table of ?dakṣiṇāvacara

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāvacaram dakṣiṇāvacare dakṣiṇāvacarāṇi
Vocativedakṣiṇāvacara dakṣiṇāvacare dakṣiṇāvacarāṇi
Accusativedakṣiṇāvacaram dakṣiṇāvacare dakṣiṇāvacarāṇi
Instrumentaldakṣiṇāvacareṇa dakṣiṇāvacarābhyām dakṣiṇāvacaraiḥ
Dativedakṣiṇāvacarāya dakṣiṇāvacarābhyām dakṣiṇāvacarebhyaḥ
Ablativedakṣiṇāvacarāt dakṣiṇāvacarābhyām dakṣiṇāvacarebhyaḥ
Genitivedakṣiṇāvacarasya dakṣiṇāvacarayoḥ dakṣiṇāvacarāṇām
Locativedakṣiṇāvacare dakṣiṇāvacarayoḥ dakṣiṇāvacareṣu

Compound dakṣiṇāvacara -

Adverb -dakṣiṇāvacaram -dakṣiṇāvacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria