Declension table of ?dakṣiṇāvacara

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāvacaraḥ dakṣiṇāvacarau dakṣiṇāvacarāḥ
Vocativedakṣiṇāvacara dakṣiṇāvacarau dakṣiṇāvacarāḥ
Accusativedakṣiṇāvacaram dakṣiṇāvacarau dakṣiṇāvacarān
Instrumentaldakṣiṇāvacareṇa dakṣiṇāvacarābhyām dakṣiṇāvacaraiḥ dakṣiṇāvacarebhiḥ
Dativedakṣiṇāvacarāya dakṣiṇāvacarābhyām dakṣiṇāvacarebhyaḥ
Ablativedakṣiṇāvacarāt dakṣiṇāvacarābhyām dakṣiṇāvacarebhyaḥ
Genitivedakṣiṇāvacarasya dakṣiṇāvacarayoḥ dakṣiṇāvacarāṇām
Locativedakṣiṇāvacare dakṣiṇāvacarayoḥ dakṣiṇāvacareṣu

Compound dakṣiṇāvacara -

Adverb -dakṣiṇāvacaram -dakṣiṇāvacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria