Declension table of ?dakṣiṇāvṛttā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāvṛttā dakṣiṇāvṛtte dakṣiṇāvṛttāḥ
Vocativedakṣiṇāvṛtte dakṣiṇāvṛtte dakṣiṇāvṛttāḥ
Accusativedakṣiṇāvṛttām dakṣiṇāvṛtte dakṣiṇāvṛttāḥ
Instrumentaldakṣiṇāvṛttayā dakṣiṇāvṛttābhyām dakṣiṇāvṛttābhiḥ
Dativedakṣiṇāvṛttāyai dakṣiṇāvṛttābhyām dakṣiṇāvṛttābhyaḥ
Ablativedakṣiṇāvṛttāyāḥ dakṣiṇāvṛttābhyām dakṣiṇāvṛttābhyaḥ
Genitivedakṣiṇāvṛttāyāḥ dakṣiṇāvṛttayoḥ dakṣiṇāvṛttānām
Locativedakṣiṇāvṛttāyām dakṣiṇāvṛttayoḥ dakṣiṇāvṛttāsu

Adverb -dakṣiṇāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria