Declension table of ?dakṣiṇāvṛtta

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāvṛttam dakṣiṇāvṛtte dakṣiṇāvṛttāni
Vocativedakṣiṇāvṛtta dakṣiṇāvṛtte dakṣiṇāvṛttāni
Accusativedakṣiṇāvṛttam dakṣiṇāvṛtte dakṣiṇāvṛttāni
Instrumentaldakṣiṇāvṛttena dakṣiṇāvṛttābhyām dakṣiṇāvṛttaiḥ
Dativedakṣiṇāvṛttāya dakṣiṇāvṛttābhyām dakṣiṇāvṛttebhyaḥ
Ablativedakṣiṇāvṛttāt dakṣiṇāvṛttābhyām dakṣiṇāvṛttebhyaḥ
Genitivedakṣiṇāvṛttasya dakṣiṇāvṛttayoḥ dakṣiṇāvṛttānām
Locativedakṣiṇāvṛtte dakṣiṇāvṛttayoḥ dakṣiṇāvṛtteṣu

Compound dakṣiṇāvṛtta -

Adverb -dakṣiṇāvṛttam -dakṣiṇāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria