Declension table of ?dakṣiṇāvṛtta

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāvṛttaḥ dakṣiṇāvṛttau dakṣiṇāvṛttāḥ
Vocativedakṣiṇāvṛtta dakṣiṇāvṛttau dakṣiṇāvṛttāḥ
Accusativedakṣiṇāvṛttam dakṣiṇāvṛttau dakṣiṇāvṛttān
Instrumentaldakṣiṇāvṛttena dakṣiṇāvṛttābhyām dakṣiṇāvṛttaiḥ dakṣiṇāvṛttebhiḥ
Dativedakṣiṇāvṛttāya dakṣiṇāvṛttābhyām dakṣiṇāvṛttebhyaḥ
Ablativedakṣiṇāvṛttāt dakṣiṇāvṛttābhyām dakṣiṇāvṛttebhyaḥ
Genitivedakṣiṇāvṛttasya dakṣiṇāvṛttayoḥ dakṣiṇāvṛttānām
Locativedakṣiṇāvṛtte dakṣiṇāvṛttayoḥ dakṣiṇāvṛtteṣu

Compound dakṣiṇāvṛtta -

Adverb -dakṣiṇāvṛttam -dakṣiṇāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria