Declension table of ?dakṣiṇāvṛtā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāvṛtā dakṣiṇāvṛte dakṣiṇāvṛtāḥ
Vocativedakṣiṇāvṛte dakṣiṇāvṛte dakṣiṇāvṛtāḥ
Accusativedakṣiṇāvṛtām dakṣiṇāvṛte dakṣiṇāvṛtāḥ
Instrumentaldakṣiṇāvṛtayā dakṣiṇāvṛtābhyām dakṣiṇāvṛtābhiḥ
Dativedakṣiṇāvṛtāyai dakṣiṇāvṛtābhyām dakṣiṇāvṛtābhyaḥ
Ablativedakṣiṇāvṛtāyāḥ dakṣiṇāvṛtābhyām dakṣiṇāvṛtābhyaḥ
Genitivedakṣiṇāvṛtāyāḥ dakṣiṇāvṛtayoḥ dakṣiṇāvṛtānām
Locativedakṣiṇāvṛtāyām dakṣiṇāvṛtayoḥ dakṣiṇāvṛtāsu

Adverb -dakṣiṇāvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria