Declension table of ?dakṣiṇātsadā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇātsadā dakṣiṇātsade dakṣiṇātsadāḥ
Vocativedakṣiṇātsade dakṣiṇātsade dakṣiṇātsadāḥ
Accusativedakṣiṇātsadām dakṣiṇātsade dakṣiṇātsadāḥ
Instrumentaldakṣiṇātsadayā dakṣiṇātsadābhyām dakṣiṇātsadābhiḥ
Dativedakṣiṇātsadāyai dakṣiṇātsadābhyām dakṣiṇātsadābhyaḥ
Ablativedakṣiṇātsadāyāḥ dakṣiṇātsadābhyām dakṣiṇātsadābhyaḥ
Genitivedakṣiṇātsadāyāḥ dakṣiṇātsadayoḥ dakṣiṇātsadānām
Locativedakṣiṇātsadāyām dakṣiṇātsadayoḥ dakṣiṇātsadāsu

Adverb -dakṣiṇātsadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria