Declension table of ?dakṣiṇātsad

Deva

NeuterSingularDualPlural
Nominativedakṣiṇātsat dakṣiṇātsadī dakṣiṇātsandi
Vocativedakṣiṇātsat dakṣiṇātsadī dakṣiṇātsandi
Accusativedakṣiṇātsat dakṣiṇātsadī dakṣiṇātsandi
Instrumentaldakṣiṇātsadā dakṣiṇātsadbhyām dakṣiṇātsadbhiḥ
Dativedakṣiṇātsade dakṣiṇātsadbhyām dakṣiṇātsadbhyaḥ
Ablativedakṣiṇātsadaḥ dakṣiṇātsadbhyām dakṣiṇātsadbhyaḥ
Genitivedakṣiṇātsadaḥ dakṣiṇātsadoḥ dakṣiṇātsadām
Locativedakṣiṇātsadi dakṣiṇātsadoḥ dakṣiṇātsatsu

Compound dakṣiṇātsat -

Adverb -dakṣiṇātsat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria