Declension table of ?dakṣiṇātinayana

Deva

MasculineSingularDualPlural
Nominativedakṣiṇātinayanaḥ dakṣiṇātinayanau dakṣiṇātinayanāḥ
Vocativedakṣiṇātinayana dakṣiṇātinayanau dakṣiṇātinayanāḥ
Accusativedakṣiṇātinayanam dakṣiṇātinayanau dakṣiṇātinayanān
Instrumentaldakṣiṇātinayanena dakṣiṇātinayanābhyām dakṣiṇātinayanaiḥ dakṣiṇātinayanebhiḥ
Dativedakṣiṇātinayanāya dakṣiṇātinayanābhyām dakṣiṇātinayanebhyaḥ
Ablativedakṣiṇātinayanāt dakṣiṇātinayanābhyām dakṣiṇātinayanebhyaḥ
Genitivedakṣiṇātinayanasya dakṣiṇātinayanayoḥ dakṣiṇātinayanānām
Locativedakṣiṇātinayane dakṣiṇātinayanayoḥ dakṣiṇātinayaneṣu

Compound dakṣiṇātinayana -

Adverb -dakṣiṇātinayanam -dakṣiṇātinayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria