Declension table of ?dakṣiṇāsañcara

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāsañcaraḥ dakṣiṇāsañcarau dakṣiṇāsañcarāḥ
Vocativedakṣiṇāsañcara dakṣiṇāsañcarau dakṣiṇāsañcarāḥ
Accusativedakṣiṇāsañcaram dakṣiṇāsañcarau dakṣiṇāsañcarān
Instrumentaldakṣiṇāsañcareṇa dakṣiṇāsañcarābhyām dakṣiṇāsañcaraiḥ dakṣiṇāsañcarebhiḥ
Dativedakṣiṇāsañcarāya dakṣiṇāsañcarābhyām dakṣiṇāsañcarebhyaḥ
Ablativedakṣiṇāsañcarāt dakṣiṇāsañcarābhyām dakṣiṇāsañcarebhyaḥ
Genitivedakṣiṇāsañcarasya dakṣiṇāsañcarayoḥ dakṣiṇāsañcarāṇām
Locativedakṣiṇāsañcare dakṣiṇāsañcarayoḥ dakṣiṇāsañcareṣu

Compound dakṣiṇāsañcara -

Adverb -dakṣiṇāsañcaram -dakṣiṇāsañcarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria