Declension table of ?dakṣiṇārus

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāruḥ dakṣiṇāruṣau dakṣiṇāruṣaḥ
Vocativedakṣiṇāruḥ dakṣiṇāruṣau dakṣiṇāruṣaḥ
Accusativedakṣiṇāruṣam dakṣiṇāruṣau dakṣiṇāruṣaḥ
Instrumentaldakṣiṇāruṣā dakṣiṇārurbhyām dakṣiṇārurbhiḥ
Dativedakṣiṇāruṣe dakṣiṇārurbhyām dakṣiṇārurbhyaḥ
Ablativedakṣiṇāruṣaḥ dakṣiṇārurbhyām dakṣiṇārurbhyaḥ
Genitivedakṣiṇāruṣaḥ dakṣiṇāruṣoḥ dakṣiṇāruṣām
Locativedakṣiṇāruṣi dakṣiṇāruṣoḥ dakṣiṇāruḥṣu

Compound dakṣiṇārus -

Adverb -dakṣiṇārus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria