Declension table of ?dakṣiṇārhā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇārhā dakṣiṇārhe dakṣiṇārhāḥ
Vocativedakṣiṇārhe dakṣiṇārhe dakṣiṇārhāḥ
Accusativedakṣiṇārhām dakṣiṇārhe dakṣiṇārhāḥ
Instrumentaldakṣiṇārhayā dakṣiṇārhābhyām dakṣiṇārhābhiḥ
Dativedakṣiṇārhāyai dakṣiṇārhābhyām dakṣiṇārhābhyaḥ
Ablativedakṣiṇārhāyāḥ dakṣiṇārhābhyām dakṣiṇārhābhyaḥ
Genitivedakṣiṇārhāyāḥ dakṣiṇārhayoḥ dakṣiṇārhāṇām
Locativedakṣiṇārhāyām dakṣiṇārhayoḥ dakṣiṇārhāsu

Adverb -dakṣiṇārham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria