Declension table of ?dakṣiṇārdhyapūrvārdhya

Deva

NeuterSingularDualPlural
Nominativedakṣiṇārdhyapūrvārdhyam dakṣiṇārdhyapūrvārdhye dakṣiṇārdhyapūrvārdhyāni
Vocativedakṣiṇārdhyapūrvārdhya dakṣiṇārdhyapūrvārdhye dakṣiṇārdhyapūrvārdhyāni
Accusativedakṣiṇārdhyapūrvārdhyam dakṣiṇārdhyapūrvārdhye dakṣiṇārdhyapūrvārdhyāni
Instrumentaldakṣiṇārdhyapūrvārdhyena dakṣiṇārdhyapūrvārdhyābhyām dakṣiṇārdhyapūrvārdhyaiḥ
Dativedakṣiṇārdhyapūrvārdhyāya dakṣiṇārdhyapūrvārdhyābhyām dakṣiṇārdhyapūrvārdhyebhyaḥ
Ablativedakṣiṇārdhyapūrvārdhyāt dakṣiṇārdhyapūrvārdhyābhyām dakṣiṇārdhyapūrvārdhyebhyaḥ
Genitivedakṣiṇārdhyapūrvārdhyasya dakṣiṇārdhyapūrvārdhyayoḥ dakṣiṇārdhyapūrvārdhyānām
Locativedakṣiṇārdhyapūrvārdhye dakṣiṇārdhyapūrvārdhyayoḥ dakṣiṇārdhyapūrvārdhyeṣu

Compound dakṣiṇārdhyapūrvārdhya -

Adverb -dakṣiṇārdhyapūrvārdhyam -dakṣiṇārdhyapūrvārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria