Declension table of ?dakṣiṇārdhya

Deva

MasculineSingularDualPlural
Nominativedakṣiṇārdhyaḥ dakṣiṇārdhyau dakṣiṇārdhyāḥ
Vocativedakṣiṇārdhya dakṣiṇārdhyau dakṣiṇārdhyāḥ
Accusativedakṣiṇārdhyam dakṣiṇārdhyau dakṣiṇārdhyān
Instrumentaldakṣiṇārdhyena dakṣiṇārdhyābhyām dakṣiṇārdhyaiḥ dakṣiṇārdhyebhiḥ
Dativedakṣiṇārdhyāya dakṣiṇārdhyābhyām dakṣiṇārdhyebhyaḥ
Ablativedakṣiṇārdhyāt dakṣiṇārdhyābhyām dakṣiṇārdhyebhyaḥ
Genitivedakṣiṇārdhyasya dakṣiṇārdhyayoḥ dakṣiṇārdhyānām
Locativedakṣiṇārdhye dakṣiṇārdhyayoḥ dakṣiṇārdhyeṣu

Compound dakṣiṇārdhya -

Adverb -dakṣiṇārdhyam -dakṣiṇārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria