Declension table of ?dakṣiṇārdhapūrvārdha

Deva

MasculineSingularDualPlural
Nominativedakṣiṇārdhapūrvārdhaḥ dakṣiṇārdhapūrvārdhau dakṣiṇārdhapūrvārdhāḥ
Vocativedakṣiṇārdhapūrvārdha dakṣiṇārdhapūrvārdhau dakṣiṇārdhapūrvārdhāḥ
Accusativedakṣiṇārdhapūrvārdham dakṣiṇārdhapūrvārdhau dakṣiṇārdhapūrvārdhān
Instrumentaldakṣiṇārdhapūrvārdhena dakṣiṇārdhapūrvārdhābhyām dakṣiṇārdhapūrvārdhaiḥ dakṣiṇārdhapūrvārdhebhiḥ
Dativedakṣiṇārdhapūrvārdhāya dakṣiṇārdhapūrvārdhābhyām dakṣiṇārdhapūrvārdhebhyaḥ
Ablativedakṣiṇārdhapūrvārdhāt dakṣiṇārdhapūrvārdhābhyām dakṣiṇārdhapūrvārdhebhyaḥ
Genitivedakṣiṇārdhapūrvārdhasya dakṣiṇārdhapūrvārdhayoḥ dakṣiṇārdhapūrvārdhānām
Locativedakṣiṇārdhapūrvārdhe dakṣiṇārdhapūrvārdhayoḥ dakṣiṇārdhapūrvārdheṣu

Compound dakṣiṇārdhapūrvārdha -

Adverb -dakṣiṇārdhapūrvārdham -dakṣiṇārdhapūrvārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria