Declension table of ?dakṣiṇārdha

Deva

MasculineSingularDualPlural
Nominativedakṣiṇārdhaḥ dakṣiṇārdhau dakṣiṇārdhāḥ
Vocativedakṣiṇārdha dakṣiṇārdhau dakṣiṇārdhāḥ
Accusativedakṣiṇārdham dakṣiṇārdhau dakṣiṇārdhān
Instrumentaldakṣiṇārdhena dakṣiṇārdhābhyām dakṣiṇārdhaiḥ dakṣiṇārdhebhiḥ
Dativedakṣiṇārdhāya dakṣiṇārdhābhyām dakṣiṇārdhebhyaḥ
Ablativedakṣiṇārdhāt dakṣiṇārdhābhyām dakṣiṇārdhebhyaḥ
Genitivedakṣiṇārdhasya dakṣiṇārdhayoḥ dakṣiṇārdhānām
Locativedakṣiṇārdhe dakṣiṇārdhayoḥ dakṣiṇārdheṣu

Compound dakṣiṇārdha -

Adverb -dakṣiṇārdham -dakṣiṇārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria