Declension table of ?dakṣiṇāraṇya

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāraṇyam dakṣiṇāraṇye dakṣiṇāraṇyāni
Vocativedakṣiṇāraṇya dakṣiṇāraṇye dakṣiṇāraṇyāni
Accusativedakṣiṇāraṇyam dakṣiṇāraṇye dakṣiṇāraṇyāni
Instrumentaldakṣiṇāraṇyena dakṣiṇāraṇyābhyām dakṣiṇāraṇyaiḥ
Dativedakṣiṇāraṇyāya dakṣiṇāraṇyābhyām dakṣiṇāraṇyebhyaḥ
Ablativedakṣiṇāraṇyāt dakṣiṇāraṇyābhyām dakṣiṇāraṇyebhyaḥ
Genitivedakṣiṇāraṇyasya dakṣiṇāraṇyayoḥ dakṣiṇāraṇyānām
Locativedakṣiṇāraṇye dakṣiṇāraṇyayoḥ dakṣiṇāraṇyeṣu

Compound dakṣiṇāraṇya -

Adverb -dakṣiṇāraṇyam -dakṣiṇāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria