Declension table of ?dakṣiṇāprañc

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāpraṅ dakṣiṇāprañcī dakṣiṇāpraññci
Vocativedakṣiṇāpraṅ dakṣiṇāprañcī dakṣiṇāpraññci
Accusativedakṣiṇāpraṅ dakṣiṇāprañcī dakṣiṇāpraññci
Instrumentaldakṣiṇāprañcā dakṣiṇāpraṅbhyām dakṣiṇāpraṅbhiḥ
Dativedakṣiṇāprañce dakṣiṇāpraṅbhyām dakṣiṇāpraṅbhyaḥ
Ablativedakṣiṇāprañcaḥ dakṣiṇāpraṅbhyām dakṣiṇāpraṅbhyaḥ
Genitivedakṣiṇāprañcaḥ dakṣiṇāprañcoḥ dakṣiṇāprañcām
Locativedakṣiṇāprañci dakṣiṇāprañcoḥ dakṣiṇāpraṅsu

Compound dakṣiṇāpraṅ -

Adverb -dakṣiṇāpraṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria