Declension table of ?dakṣiṇāpratyakpravaṇā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāpratyakpravaṇā dakṣiṇāpratyakpravaṇe dakṣiṇāpratyakpravaṇāḥ
Vocativedakṣiṇāpratyakpravaṇe dakṣiṇāpratyakpravaṇe dakṣiṇāpratyakpravaṇāḥ
Accusativedakṣiṇāpratyakpravaṇām dakṣiṇāpratyakpravaṇe dakṣiṇāpratyakpravaṇāḥ
Instrumentaldakṣiṇāpratyakpravaṇayā dakṣiṇāpratyakpravaṇābhyām dakṣiṇāpratyakpravaṇābhiḥ
Dativedakṣiṇāpratyakpravaṇāyai dakṣiṇāpratyakpravaṇābhyām dakṣiṇāpratyakpravaṇābhyaḥ
Ablativedakṣiṇāpratyakpravaṇāyāḥ dakṣiṇāpratyakpravaṇābhyām dakṣiṇāpratyakpravaṇābhyaḥ
Genitivedakṣiṇāpratyakpravaṇāyāḥ dakṣiṇāpratyakpravaṇayoḥ dakṣiṇāpratyakpravaṇānām
Locativedakṣiṇāpratyakpravaṇāyām dakṣiṇāpratyakpravaṇayoḥ dakṣiṇāpratyakpravaṇāsu

Adverb -dakṣiṇāpratyakpravaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria