Declension table of ?dakṣiṇāpratyakpravaṇa

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāpratyakpravaṇaḥ dakṣiṇāpratyakpravaṇau dakṣiṇāpratyakpravaṇāḥ
Vocativedakṣiṇāpratyakpravaṇa dakṣiṇāpratyakpravaṇau dakṣiṇāpratyakpravaṇāḥ
Accusativedakṣiṇāpratyakpravaṇam dakṣiṇāpratyakpravaṇau dakṣiṇāpratyakpravaṇān
Instrumentaldakṣiṇāpratyakpravaṇena dakṣiṇāpratyakpravaṇābhyām dakṣiṇāpratyakpravaṇaiḥ dakṣiṇāpratyakpravaṇebhiḥ
Dativedakṣiṇāpratyakpravaṇāya dakṣiṇāpratyakpravaṇābhyām dakṣiṇāpratyakpravaṇebhyaḥ
Ablativedakṣiṇāpratyakpravaṇāt dakṣiṇāpratyakpravaṇābhyām dakṣiṇāpratyakpravaṇebhyaḥ
Genitivedakṣiṇāpratyakpravaṇasya dakṣiṇāpratyakpravaṇayoḥ dakṣiṇāpratyakpravaṇānām
Locativedakṣiṇāpratyakpravaṇe dakṣiṇāpratyakpravaṇayoḥ dakṣiṇāpratyakpravaṇeṣu

Compound dakṣiṇāpratyakpravaṇa -

Adverb -dakṣiṇāpratyakpravaṇam -dakṣiṇāpratyakpravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria