Declension table of ?dakṣiṇāpratyagapavarga

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāpratyagapavargam dakṣiṇāpratyagapavarge dakṣiṇāpratyagapavargāṇi
Vocativedakṣiṇāpratyagapavarga dakṣiṇāpratyagapavarge dakṣiṇāpratyagapavargāṇi
Accusativedakṣiṇāpratyagapavargam dakṣiṇāpratyagapavarge dakṣiṇāpratyagapavargāṇi
Instrumentaldakṣiṇāpratyagapavargeṇa dakṣiṇāpratyagapavargābhyām dakṣiṇāpratyagapavargaiḥ
Dativedakṣiṇāpratyagapavargāya dakṣiṇāpratyagapavargābhyām dakṣiṇāpratyagapavargebhyaḥ
Ablativedakṣiṇāpratyagapavargāt dakṣiṇāpratyagapavargābhyām dakṣiṇāpratyagapavargebhyaḥ
Genitivedakṣiṇāpratyagapavargasya dakṣiṇāpratyagapavargayoḥ dakṣiṇāpratyagapavargāṇām
Locativedakṣiṇāpratyagapavarge dakṣiṇāpratyagapavargayoḥ dakṣiṇāpratyagapavargeṣu

Compound dakṣiṇāpratyagapavarga -

Adverb -dakṣiṇāpratyagapavargam -dakṣiṇāpratyagapavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria