Declension table of dakṣiṇāpratigrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇāpratigrahaḥ | dakṣiṇāpratigrahau | dakṣiṇāpratigrahāḥ |
Vocative | dakṣiṇāpratigraha | dakṣiṇāpratigrahau | dakṣiṇāpratigrahāḥ |
Accusative | dakṣiṇāpratigraham | dakṣiṇāpratigrahau | dakṣiṇāpratigrahān |
Instrumental | dakṣiṇāpratigraheṇa | dakṣiṇāpratigrahābhyām | dakṣiṇāpratigrahaiḥ |
Dative | dakṣiṇāpratigrahāya | dakṣiṇāpratigrahābhyām | dakṣiṇāpratigrahebhyaḥ |
Ablative | dakṣiṇāpratigrahāt | dakṣiṇāpratigrahābhyām | dakṣiṇāpratigrahebhyaḥ |
Genitive | dakṣiṇāpratigrahasya | dakṣiṇāpratigrahayoḥ | dakṣiṇāpratigrahāṇām |
Locative | dakṣiṇāpratigrahe | dakṣiṇāpratigrahayoḥ | dakṣiṇāpratigraheṣu |