Declension table of ?dakṣiṇāpraharaṇā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāpraharaṇā dakṣiṇāpraharaṇe dakṣiṇāpraharaṇāḥ
Vocativedakṣiṇāpraharaṇe dakṣiṇāpraharaṇe dakṣiṇāpraharaṇāḥ
Accusativedakṣiṇāpraharaṇām dakṣiṇāpraharaṇe dakṣiṇāpraharaṇāḥ
Instrumentaldakṣiṇāpraharaṇayā dakṣiṇāpraharaṇābhyām dakṣiṇāpraharaṇābhiḥ
Dativedakṣiṇāpraharaṇāyai dakṣiṇāpraharaṇābhyām dakṣiṇāpraharaṇābhyaḥ
Ablativedakṣiṇāpraharaṇāyāḥ dakṣiṇāpraharaṇābhyām dakṣiṇāpraharaṇābhyaḥ
Genitivedakṣiṇāpraharaṇāyāḥ dakṣiṇāpraharaṇayoḥ dakṣiṇāpraharaṇānām
Locativedakṣiṇāpraharaṇāyām dakṣiṇāpraharaṇayoḥ dakṣiṇāpraharaṇāsu

Adverb -dakṣiṇāpraharaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria