Declension table of ?dakṣiṇāpraharaṇa

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāpraharaṇam dakṣiṇāpraharaṇe dakṣiṇāpraharaṇāni
Vocativedakṣiṇāpraharaṇa dakṣiṇāpraharaṇe dakṣiṇāpraharaṇāni
Accusativedakṣiṇāpraharaṇam dakṣiṇāpraharaṇe dakṣiṇāpraharaṇāni
Instrumentaldakṣiṇāpraharaṇena dakṣiṇāpraharaṇābhyām dakṣiṇāpraharaṇaiḥ
Dativedakṣiṇāpraharaṇāya dakṣiṇāpraharaṇābhyām dakṣiṇāpraharaṇebhyaḥ
Ablativedakṣiṇāpraharaṇāt dakṣiṇāpraharaṇābhyām dakṣiṇāpraharaṇebhyaḥ
Genitivedakṣiṇāpraharaṇasya dakṣiṇāpraharaṇayoḥ dakṣiṇāpraharaṇānām
Locativedakṣiṇāpraharaṇe dakṣiṇāpraharaṇayoḥ dakṣiṇāpraharaṇeṣu

Compound dakṣiṇāpraharaṇa -

Adverb -dakṣiṇāpraharaṇam -dakṣiṇāpraharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria