Declension table of ?dakṣiṇāpavarga

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāpavargam dakṣiṇāpavarge dakṣiṇāpavargāṇi
Vocativedakṣiṇāpavarga dakṣiṇāpavarge dakṣiṇāpavargāṇi
Accusativedakṣiṇāpavargam dakṣiṇāpavarge dakṣiṇāpavargāṇi
Instrumentaldakṣiṇāpavargeṇa dakṣiṇāpavargābhyām dakṣiṇāpavargaiḥ
Dativedakṣiṇāpavargāya dakṣiṇāpavargābhyām dakṣiṇāpavargebhyaḥ
Ablativedakṣiṇāpavargāt dakṣiṇāpavargābhyām dakṣiṇāpavargebhyaḥ
Genitivedakṣiṇāpavargasya dakṣiṇāpavargayoḥ dakṣiṇāpavargāṇām
Locativedakṣiṇāpavarge dakṣiṇāpavargayoḥ dakṣiṇāpavargeṣu

Compound dakṣiṇāpavarga -

Adverb -dakṣiṇāpavargam -dakṣiṇāpavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria