Declension table of ?dakṣiṇāparā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāparā dakṣiṇāpare dakṣiṇāparāḥ
Vocativedakṣiṇāpare dakṣiṇāpare dakṣiṇāparāḥ
Accusativedakṣiṇāparām dakṣiṇāpare dakṣiṇāparāḥ
Instrumentaldakṣiṇāparayā dakṣiṇāparābhyām dakṣiṇāparābhiḥ
Dativedakṣiṇāparāyai dakṣiṇāparābhyām dakṣiṇāparābhyaḥ
Ablativedakṣiṇāparāyāḥ dakṣiṇāparābhyām dakṣiṇāparābhyaḥ
Genitivedakṣiṇāparāyāḥ dakṣiṇāparayoḥ dakṣiṇāparāṇām
Locativedakṣiṇāparāyām dakṣiṇāparayoḥ dakṣiṇāparāsu

Adverb -dakṣiṇāparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria