Declension table of ?dakṣiṇāpadī

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāpadī dakṣiṇāpadyau dakṣiṇāpadyaḥ
Vocativedakṣiṇāpadi dakṣiṇāpadyau dakṣiṇāpadyaḥ
Accusativedakṣiṇāpadīm dakṣiṇāpadyau dakṣiṇāpadīḥ
Instrumentaldakṣiṇāpadyā dakṣiṇāpadībhyām dakṣiṇāpadībhiḥ
Dativedakṣiṇāpadyai dakṣiṇāpadībhyām dakṣiṇāpadībhyaḥ
Ablativedakṣiṇāpadyāḥ dakṣiṇāpadībhyām dakṣiṇāpadībhyaḥ
Genitivedakṣiṇāpadyāḥ dakṣiṇāpadyoḥ dakṣiṇāpadīnām
Locativedakṣiṇāpadyām dakṣiṇāpadyoḥ dakṣiṇāpadīṣu

Compound dakṣiṇāpadi - dakṣiṇāpadī -

Adverb -dakṣiṇāpadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria