Declension table of ?dakṣiṇāpada

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāpadam dakṣiṇāpade dakṣiṇāpadāni
Vocativedakṣiṇāpada dakṣiṇāpade dakṣiṇāpadāni
Accusativedakṣiṇāpadam dakṣiṇāpade dakṣiṇāpadāni
Instrumentaldakṣiṇāpadena dakṣiṇāpadābhyām dakṣiṇāpadaiḥ
Dativedakṣiṇāpadāya dakṣiṇāpadābhyām dakṣiṇāpadebhyaḥ
Ablativedakṣiṇāpadāt dakṣiṇāpadābhyām dakṣiṇāpadebhyaḥ
Genitivedakṣiṇāpadasya dakṣiṇāpadayoḥ dakṣiṇāpadānām
Locativedakṣiṇāpade dakṣiṇāpadayoḥ dakṣiṇāpadeṣu

Compound dakṣiṇāpada -

Adverb -dakṣiṇāpadam -dakṣiṇāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria