Declension table of ?dakṣiṇāpada

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāpadaḥ dakṣiṇāpadau dakṣiṇāpadāḥ
Vocativedakṣiṇāpada dakṣiṇāpadau dakṣiṇāpadāḥ
Accusativedakṣiṇāpadam dakṣiṇāpadau dakṣiṇāpadān
Instrumentaldakṣiṇāpadena dakṣiṇāpadābhyām dakṣiṇāpadaiḥ dakṣiṇāpadebhiḥ
Dativedakṣiṇāpadāya dakṣiṇāpadābhyām dakṣiṇāpadebhyaḥ
Ablativedakṣiṇāpadāt dakṣiṇāpadābhyām dakṣiṇāpadebhyaḥ
Genitivedakṣiṇāpadasya dakṣiṇāpadayoḥ dakṣiṇāpadānām
Locativedakṣiṇāpade dakṣiṇāpadayoḥ dakṣiṇāpadeṣu

Compound dakṣiṇāpada -

Adverb -dakṣiṇāpadam -dakṣiṇāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria