Declension table of ?dakṣiṇānyāya

Deva

NeuterSingularDualPlural
Nominativedakṣiṇānyāyam dakṣiṇānyāye dakṣiṇānyāyāni
Vocativedakṣiṇānyāya dakṣiṇānyāye dakṣiṇānyāyāni
Accusativedakṣiṇānyāyam dakṣiṇānyāye dakṣiṇānyāyāni
Instrumentaldakṣiṇānyāyena dakṣiṇānyāyābhyām dakṣiṇānyāyaiḥ
Dativedakṣiṇānyāyāya dakṣiṇānyāyābhyām dakṣiṇānyāyebhyaḥ
Ablativedakṣiṇānyāyāt dakṣiṇānyāyābhyām dakṣiṇānyāyebhyaḥ
Genitivedakṣiṇānyāyasya dakṣiṇānyāyayoḥ dakṣiṇānyāyānām
Locativedakṣiṇānyāye dakṣiṇānyāyayoḥ dakṣiṇānyāyeṣu

Compound dakṣiṇānyāya -

Adverb -dakṣiṇānyāyam -dakṣiṇānyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria